B 74-13 Rāmagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 74/13
Title: Rāmagītā
Dimensions: 27.5 x 10.5 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3626
Remarks:


Reel No. B 74-13

Inventory No.: 56832

Title Rāmagītā and Rāmagītāṭīkā

Remarks a commentary by Mahīdhara

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol. 1r

Size 27.5 x 10.5 cm

Folios 12

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title rāma.ṭī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/3626

Manuscript Features

Excerpts

«Beginning of the root text:»

saumitrir uvāca ||

tvaṃ śuddhabodho 'si hi sarvadehinām

ātmā 'syadhīśo 'si nirākṛtiḥ svayam ||

pratīyase jñānadṛśām athāpi te

padā(6)mbujaprāhitasaṅgasaṅginām || 4 || (fol. 1v5–6)

«Beginning of the commentary:»

tvam iti ||

he rāma tvaṃ śuddhabodho nirmmalajñāno 'si sarvadehinām ātmā tvam asi | adhīśaḥ prabhuś cā 'si svayannirākṛtiḥ nirggatā ākṛti(2)r ākāro yasya nirākāraḥ | athāpi jñānadṛśāṃ jñānināṃ tvaṃ pratīyase bhāsi | kīdṛśānāṃ jñānadṛśāṃ te tava padāmbuje prāhita āropitas saṅgo (3) yais te padāmbujaprāhitasaṅgāḥ bhaktāḥ saha saṅgo yeṣānte tvadbhaktasaṅginām ityarthaḥ || 4 || (fol. 1v1–3)

«End of the root text:»

vijñānam etad akhilaṃ śrutisārasaṃjñaṃ

vedāntavedyacaraṇena mayaiva gītam ||

(7) yaḥ śraddhayā paripaṭhed gurubhaktiyukto

mayyeva somalamanāḥ pravilīyate 'nte || [62] || (fol. 12v6–7)

«End of the commentary:»

vijñānam iti ||

etad rāmagī(4)tāpaṭhanāt phalam āha || vedāntavedyacaraṇena vedāntair upaniṣadbhir vedyaṃ padaṃ brahma tad eva san rāmarūpeṇa yaś carati sa vedāntavedyacara(9)ṇas tena mayaiva gītaṃ śrutisārasaṃjñaṃ vedāntasārākhyaṃ etat jñānaṃ akhilaṃ samagraṃ yaḥ śraddhayā paripaṭhet nityaṃ paṭhati gurubhaktiyu(10)ktaḥ gurau prītimān ||

yasya deve parā bhaktir yathā deve tathā gurau ||

tasyaite kathitā hy arthāḥ prakāśante mahātmana iti śruteḥ ||

sa ama(11)lamanāḥ san ante dehānte mayyeva pralīyate mukto bhavati || 62 ||

(fol. 12v3–4, 9–11)

«Colophon of the root text:»

iti śrīmad adhyātmarāmāyaṇe umā(8)maheśvarasaṃvāde uttarakhaṇḍe daśamo dhyāyaḥ || || || (fol. 12v7–8)

«Colophon of the commentary:»

iti śrīmahīdharaviracitā rāmagītāṭīkā || || rāmaḥ || (fol. 12v11)

Microfilm Details

Reel No. B 74/13

Date of Filming not indicated

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-10-2007

Bibliography