B 74-13 Rāmagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 74/13
Title: Rāmagītā
Dimensions: 27.5 x 10.5 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3626
Remarks:
Reel No. B 74-13
Inventory No.: 56832
Title Rāmagītā and Rāmagītāṭīkā
Remarks a commentary by Mahīdhara
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fol. 1r
Size 27.5 x 10.5 cm
Folios 12
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the marginal title rāma.ṭī. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/3626
Manuscript Features
Excerpts
«Beginning of the root text:»
saumitrir uvāca ||
tvaṃ śuddhabodho 'si hi sarvadehinām
ātmā 'syadhīśo 'si nirākṛtiḥ svayam ||
pratīyase jñānadṛśām athāpi te
padā(6)mbujaprāhitasaṅgasaṅginām || 4 || (fol. 1v5–6)
«Beginning of the commentary:»
tvam iti ||
he rāma tvaṃ śuddhabodho nirmmalajñāno 'si sarvadehinām ātmā tvam asi | adhīśaḥ prabhuś cā 'si svayannirākṛtiḥ nirggatā ākṛti(2)r ākāro yasya nirākāraḥ | athāpi jñānadṛśāṃ jñānināṃ tvaṃ pratīyase bhāsi | kīdṛśānāṃ jñānadṛśāṃ te tava padāmbuje prāhita āropitas saṅgo (3) yais te padāmbujaprāhitasaṅgāḥ bhaktāḥ saha saṅgo yeṣānte tvadbhaktasaṅginām ityarthaḥ || 4 || (fol. 1v1–3)
«End of the root text:»
vijñānam etad akhilaṃ śrutisārasaṃjñaṃ
vedāntavedyacaraṇena mayaiva gītam ||
(7) yaḥ śraddhayā paripaṭhed gurubhaktiyukto
mayyeva somalamanāḥ pravilīyate 'nte || [62] || (fol. 12v6–7)
«End of the commentary:»
vijñānam iti ||
etad rāmagī(4)tāpaṭhanāt phalam āha || vedāntavedyacaraṇena vedāntair upaniṣadbhir vedyaṃ padaṃ brahma tad eva san rāmarūpeṇa yaś carati sa vedāntavedyacara(9)ṇas tena mayaiva gītaṃ śrutisārasaṃjñaṃ vedāntasārākhyaṃ etat jñānaṃ akhilaṃ samagraṃ yaḥ śraddhayā paripaṭhet nityaṃ paṭhati gurubhaktiyu(10)ktaḥ gurau prītimān ||
yasya deve parā bhaktir yathā deve tathā gurau ||
tasyaite kathitā hy arthāḥ prakāśante mahātmana iti śruteḥ ||
sa ama(11)lamanāḥ san ante dehānte mayyeva pralīyate mukto bhavati || 62 ||
(fol. 12v3–4, 9–11)
«Colophon of the root text:»
iti śrīmad adhyātmarāmāyaṇe umā(8)maheśvarasaṃvāde uttarakhaṇḍe daśamo dhyāyaḥ || || || (fol. 12v7–8)
«Colophon of the commentary:»
iti śrīmahīdharaviracitā rāmagītāṭīkā || || rāmaḥ || (fol. 12v11)
Microfilm Details
Reel No. B 74/13
Date of Filming not indicated
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 30-10-2007
Bibliography